A 576-2 (Laghu)Śabdenduśekhara
Manuscript culture infobox
Filmed in: A 576/2
Title: (Laghu)Śabdenduśekhara
Dimensions: 27.5 x 9.9 cm x 62 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/3804
Remarks: folio number uncertain; w Candrakalā vyākhyā b Bhairavamiśra; + A 576/3=
Reel No. A 576/2
Inventory No. 58791
Title [Śabdenduśekharajanārdanī]
Remarks
Author
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 27. 5 x 9.9 cm
Binding Hole
Folios 62
Lines per Folio 7
Foliation numerals in the right margin of the verso
Place of Deposit NAK
Accession No. 5/3804
Manuscript Features
Excerpts
Beginning
śrīḥ
sthānivat atra śāstrīye kārye karttavye śāstrīyadharmasyātideśaḥ aca(!) śāstrīyatvaṃ cobhayatra nānugataṃ kiṃ tu karttavye ityatra tu śāstravidheyatvaṃ śāstrīyasyātideśa ity atra tu śāstrasaṃketitatvaṃ tathā ca saṃjñāpravṛttinimittasyātideśa iti yāvat vācyavācakatārūpaḥ saṃbaṃdhas tatrāpy āhāryajñānaviṣayostīti phalitorthaḥ evaṃ (pūrvatrāpi) nirjarasā(c) ityatrāpi svarūpaṃ
jarāyā jaras ity atra jarāśabdaḥ tad evasaṃjñā tatra pravṛttinimittam ānupūrvā saivātidiśyate tathā ca jarātvādisvarūpasūtrakṛtasaṃjñāpravṛttinimittaṃ sarvaṃ śāstrīyam eva yadā tu sūtraṃ pratyākhyātaṃ tadāpi āraṃbhapratyākhyānayor ekavākyatāyai arthe kārye bādhakalpitaśabdabodhakasyāśāstrasaṃketitatvaṃ tathā ca śāstrīyatvadi(!)saṃpatyartham eveda(!) sūtraṃ na cānyat prayojanam astīti pratyākhyātuḥ tātparyam ata eva trayādeśe (saṃtasya) pratiṣedha iti vārttikaṃ saṃgachate(!) || (fol. 1v1–2r1)
End
ayaṃ bhāvaḥ udāharaṇe upadiśyamānāṃtyatvajñāpanārthaya(!) sūtre ʼtyatvaṃ draṣṭavyaṃ, sūtre ca lopasyāsiddhatvān nāṃtyatvam iti saṃbuddhisaṃjñāyā anvarthatvāt saṃbodhyamānavācakasya subuddhitāpatir iti āha †vyavahārāṃtasraṃsya† saṃjñeti tadādītyaśopasthitir iti nanu
tadātyaśopasthitāvapi he katarad ity atra lopāpatiḥ(!) tathā hi
yasmāt pratyamo(!) vihitaḥ sa katara iti rāṃta śabda ādir yasya
kataretyadaṃtasya tasmāt pararībhūtatvaṃ(!) sabudhyavayavasya
varttata iti cen na (atropasthitatadātyara karmayāt) yasmād vihitaḥ
sa cāsau adiś(!) cety arthāt tadādi (tviṃtasyeti) na tataḥ paratvaṃ halaḥ
natvaṃgākṣepeṇeti na ca …… (fol. 62r4–62v2)
Microfilm Details =
Reel No. A 576/2
Date of Filming 22-05-1973
Exposures 66
Used Copy Kathmandu
Type of Film positive
Remarks The first exposure and 11, 22 folios are twice filmed.
Catalogued by BK
Date 12-08-2003